Vocabulario
Aprender adjetivos – maratí

विवाहित
हालच्या विवाहित दंपती
vivāhita
hālacyā vivāhita dampatī
casado
la pareja recién casada

अजिबात
अजिबात जेवणाची सवय
ajibāta
ajibāta jēvaṇācī savaya
extraño
un hábito alimenticio extraño

मूर्ख
मूर्ख मुलगा
mūrkha
mūrkha mulagā
tonto
el chico tonto

धुक्याचा
धुक्याचा संध्याकाळ
dhukyācā
dhukyācā sandhyākāḷa
brumoso
el crepúsculo brumoso

मीठ घातलेले
मीठ घातलेल्या शेंगदाण्या
mīṭha ghātalēlē
mīṭha ghātalēlyā śēṅgadāṇyā
salado
cacahuetes salados

सुक्ष्म
सुक्ष्म अंकुर
sukṣma
sukṣma aṅkura
minúsculo
los brotes minúsculos

ईर्ष्याळू
ईर्ष्याळू स्त्री
īrṣyāḷū
īrṣyāḷū strī
celoso
la mujer celosa

भारतीय
भारतीय मुखावटा
bhāratīya
bhāratīya mukhāvaṭā
indio
una cara india

योग्य
योग्य दिशा
yōgya
yōgya diśā
correcto
la dirección correcta

जवळचा
जवळचा संबंध
javaḷacā
javaḷacā sambandha
cercano
una relación cercana

वेगवेगळा
वेगवेगळ्या शारीरिक दृष्टिकोने
vēgavēgaḷā
vēgavēgaḷyā śārīrika dr̥ṣṭikōnē
diferente
posturas corporales diferentes
