Vocabulary
Learn Adjectives – Marathi

तात्पर
तात्पर सांता
tātpara
tātpara sāntā
hasty
the hasty Santa Claus

रुचकर
रुचकर द्रव
rucakara
rucakara drava
interesting
the interesting liquid

दुःखी
दुःखी मुलगा
duḥkhī
duḥkhī mulagā
sad
the sad child

अविवाहित
अविवाहित पुरुष
avivāhita
avivāhita puruṣa
unmarried
an unmarried man

सहज
सहज सायकल मार्ग
sahaja
sahaja sāyakala mārga
effortless
the effortless bike path

स्थायी
स्थायी संपत्ती निवेश
sthāyī
sthāyī sampattī nivēśa
permanent
the permanent investment

कठोर
एक कठोर क्रम
kaṭhōra
ēka kaṭhōra krama
fixed
a fixed order

संपूर्ण
संपूर्ण पिझ्झा
sampūrṇa
sampūrṇa pijhjhā
whole
a whole pizza

आश्चर्याच्या
आश्चर्याच्या जंगलाचा अभियात्री
āścaryācyā
āścaryācyā jaṅgalācā abhiyātrī
surprised
the surprised jungle visitor

सक्रिय
सक्रिय आरोग्यसंवर्धन
sakriya
sakriya ārōgyasanvardhana
active
active health promotion

अयशस्वी
अयशस्वी घर शोधणारा
ayaśasvī
ayaśasvī ghara śōdhaṇārā
unsuccessful
an unsuccessful apartment search
