Vocabulary
Learn Adjectives – Marathi

वेगवेगळा
वेगवेगळे रंगणारे पेन्सिल
vēgavēgaḷā
vēgavēgaḷē raṅgaṇārē pēnsila
different
different colored pencils

अधिक
अधिक पूंजी
adhika
adhika pūn̄jī
much
much capital

तरुण
तरुण मुक्कामार
taruṇa
taruṇa mukkāmāra
young
the young boxer

खायला योग्य
खायला योग्य मिरच्या
khāyalā yōgya
khāyalā yōgya miracyā
edible
the edible chili peppers

तिखट
तिखट पावशाची चटणी
tikhaṭa
tikhaṭa pāvaśācī caṭaṇī
spicy
a spicy spread

समृद्ध
समृद्ध महिला
samr̥d‘dha
samr̥d‘dha mahilā
rich
a rich woman

अविवाहित
अविवाहित माणूस
avivāhita
avivāhita māṇūsa
single
the single man

दिवसभराचा
दिवसभराची स्नान
divasabharācā
divasabharācī snāna
everyday
the everyday bath

उत्कृष्ट
उत्कृष्ट वायन
utkr̥ṣṭa
utkr̥ṣṭa vāyana
excellent
an excellent wine

कालावधीसहित
कालावधीसहित पार्किंग
kālāvadhīsahita
kālāvadhīsahita pārkiṅga
limited
the limited parking time

सामान्य
सामान्य वधूचा फूलहार
sāmān‘ya
sāmān‘ya vadhūcā phūlahāra
usual
a usual bridal bouquet
