المفردات
تعلم الصفات – الماراثية

लंगडा
लंगडा पुरुष
laṅgaḍā
laṅgaḍā puruṣa
أعرج
رجل أعرج

कुरूप
कुरूप मुक्कामार
kurūpa
kurūpa mukkāmāra
قبيح
الملاكم القبيح

अधिक
अधिक ढिगार
adhika
adhika ḍhigāra
أكثر
أكوام عديدة

अद्भुत
अद्भुत धबधबा
adbhuta
adbhuta dhabadhabā
رائع
شلال رائع

लोकप्रिय
लोकप्रिय संगीत संगीत संमेलन
lōkapriya
lōkapriya saṅgīta saṅgīta sammēlana
شعبي
حفلة شعبية

प्राचीन
प्राचीन पुस्तके
prācīna
prācīna pustakē
قديم جدًا
كتب قديمة جدًا

गुप्त
गुप्त माहिती
gupta
gupta māhitī
سري
معلومة سرية

फासीवादी
फासीवादी नारा
phāsīvādī
phāsīvādī nārā
فاشي
شعار فاشي

अर्धा
अर्धा सफरचंद
ardhā
ardhā sapharacanda
نصف
نصف التفاح

विशिष्ट
विशिष्ट रूची
viśiṣṭa
viśiṣṭa rūcī
خاص
الاهتمام الخاص

प्रतिभाशाली
प्रतिभाशाली वेशभूषा
pratibhāśālī
pratibhāśālī vēśabhūṣā
عبقري
تنكر عبقري
