ذخیرہ الفاظ
صفت سیکھیں – مراٹھی

क्रूर
क्रूर मुलगा
krūra
krūra mulagā
ظالم
ظالم لڑکا

योग्य
योग्य दिशा
yōgya
yōgya diśā
درست
درست سمت

पवित्र
पवित्र लेख
pavitra
pavitra lēkha
مقدس
مقدس کتاب

जन्मलेला
अभिजात बाळक
janmalēlā
abhijāta bāḷaka
پیدا ہوا
نیا پیدا ہوا بچہ

पूर्णपणे
पूर्णपणे तकळा
pūrṇapaṇē
pūrṇapaṇē takaḷā
مکمل
مکمل گنجا پن

झणझणीत
झणझणीत सूप
jhaṇajhaṇīta
jhaṇajhaṇīta sūpa
مزیدار
مزیدار سوپ

पातळ
पातळ अंघोळ वाढता येणारा पूल
pātaḷa
pātaḷa aṅghōḷa vāḍhatā yēṇārā pūla
باریک
باریک جھولا پل

आश्चर्याच्या
आश्चर्याच्या जंगलाचा अभियात्री
āścaryācyā
āścaryācyā jaṅgalācā abhiyātrī
حیران کن
حیران کن جنگل کا زائر

लंगडा
लंगडा पुरुष
laṅgaḍā
laṅgaḍā puruṣa
معذور
معذور آدمی

भयानक
भयानक अवस्था
bhayānaka
bhayānaka avasthā
خوفناک
خوفناک ماحول

सरळ
सरळ वानर
saraḷa
saraḷa vānara
سیدھا
سیدھا چمپانزی
