Ordförråd
Lär dig adjektiv – marathi
मजबूत
मजबूत स्त्री
majabūta
majabūta strī
stark
den starka kvinnan
संकीर्ण
संकीर्ण सोफा
saṅkīrṇa
saṅkīrṇa sōphā
trång
en trång soffa
आळशी
आळशी जीवन
āḷaśī
āḷaśī jīvana
lat
ett lat liv
आडवा
आडवी रेषा
āḍavā
āḍavī rēṣā
horisontell
den horisontella linjen
जीवंत
जीवंत घरच्या बाहेरील भिंती
jīvanta
jīvanta gharacyā bāhērīla bhintī
livlig
livliga husfasader
सत्य
सत्य मैत्री
satya
satya maitrī
sann
sann vänskap
नारिंगी
नारिंगी जर्दळू
nāriṅgī
nāriṅgī jardaḷū
orange
orangea aprikoser
उष्ण
उष्ण मोजे
uṣṇa
uṣṇa mōjē
varm
de varma strumporna
असामान्य
असामान्य संप
asāmān‘ya
asāmān‘ya sampa
ovanlig
ovanliga svampar
शक्तिहीन
शक्तिहीन पुरुष
śaktihīna
śaktihīna puruṣa
kraftlös
den kraftlösa mannen
महत्वपूर्ण
महत्वपूर्ण चूक
mahatvapūrṇa
mahatvapūrṇa cūka
allvarlig
ett allvarligt fel